Declension table of ?viśrutavatā

Deva

FeminineSingularDualPlural
Nominativeviśrutavatā viśrutavate viśrutavatāḥ
Vocativeviśrutavate viśrutavate viśrutavatāḥ
Accusativeviśrutavatām viśrutavate viśrutavatāḥ
Instrumentalviśrutavatayā viśrutavatābhyām viśrutavatābhiḥ
Dativeviśrutavatāyai viśrutavatābhyām viśrutavatābhyaḥ
Ablativeviśrutavatāyāḥ viśrutavatābhyām viśrutavatābhyaḥ
Genitiveviśrutavatāyāḥ viśrutavatayoḥ viśrutavatānām
Locativeviśrutavatāyām viśrutavatayoḥ viśrutavatāsu

Adverb -viśrutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria