Declension table of viśrutavat

Deva

MasculineSingularDualPlural
Nominativeviśrutavān viśrutavantau viśrutavantaḥ
Vocativeviśrutavan viśrutavantau viśrutavantaḥ
Accusativeviśrutavantam viśrutavantau viśrutavataḥ
Instrumentalviśrutavatā viśrutavadbhyām viśrutavadbhiḥ
Dativeviśrutavate viśrutavadbhyām viśrutavadbhyaḥ
Ablativeviśrutavataḥ viśrutavadbhyām viśrutavadbhyaḥ
Genitiveviśrutavataḥ viśrutavatoḥ viśrutavatām
Locativeviśrutavati viśrutavatoḥ viśrutavatsu

Compound viśrutavat -

Adverb -viśrutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria