Declension table of viśrutadevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrutadevaḥ | viśrutadevau | viśrutadevāḥ |
Vocative | viśrutadeva | viśrutadevau | viśrutadevāḥ |
Accusative | viśrutadevam | viśrutadevau | viśrutadevān |
Instrumental | viśrutadevena | viśrutadevābhyām | viśrutadevaiḥ |
Dative | viśrutadevāya | viśrutadevābhyām | viśrutadevebhyaḥ |
Ablative | viśrutadevāt | viśrutadevābhyām | viśrutadevebhyaḥ |
Genitive | viśrutadevasya | viśrutadevayoḥ | viśrutadevānām |
Locative | viśrutadeve | viśrutadevayoḥ | viśrutadeveṣu |