Declension table of ?viśrutābhijanā

Deva

FeminineSingularDualPlural
Nominativeviśrutābhijanā viśrutābhijane viśrutābhijanāḥ
Vocativeviśrutābhijane viśrutābhijane viśrutābhijanāḥ
Accusativeviśrutābhijanām viśrutābhijane viśrutābhijanāḥ
Instrumentalviśrutābhijanayā viśrutābhijanābhyām viśrutābhijanābhiḥ
Dativeviśrutābhijanāyai viśrutābhijanābhyām viśrutābhijanābhyaḥ
Ablativeviśrutābhijanāyāḥ viśrutābhijanābhyām viśrutābhijanābhyaḥ
Genitiveviśrutābhijanāyāḥ viśrutābhijanayoḥ viśrutābhijanānām
Locativeviśrutābhijanāyām viśrutābhijanayoḥ viśrutābhijanāsu

Adverb -viśrutābhijanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria