Declension table of viśrutābhijanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrutābhijanam | viśrutābhijane | viśrutābhijanāni |
Vocative | viśrutābhijana | viśrutābhijane | viśrutābhijanāni |
Accusative | viśrutābhijanam | viśrutābhijane | viśrutābhijanāni |
Instrumental | viśrutābhijanena | viśrutābhijanābhyām | viśrutābhijanaiḥ |
Dative | viśrutābhijanāya | viśrutābhijanābhyām | viśrutābhijanebhyaḥ |
Ablative | viśrutābhijanāt | viśrutābhijanābhyām | viśrutābhijanebhyaḥ |
Genitive | viśrutābhijanasya | viśrutābhijanayoḥ | viśrutābhijanānām |
Locative | viśrutābhijane | viśrutābhijanayoḥ | viśrutābhijaneṣu |