Declension table of ?viśrutābhijana

Deva

MasculineSingularDualPlural
Nominativeviśrutābhijanaḥ viśrutābhijanau viśrutābhijanāḥ
Vocativeviśrutābhijana viśrutābhijanau viśrutābhijanāḥ
Accusativeviśrutābhijanam viśrutābhijanau viśrutābhijanān
Instrumentalviśrutābhijanena viśrutābhijanābhyām viśrutābhijanaiḥ viśrutābhijanebhiḥ
Dativeviśrutābhijanāya viśrutābhijanābhyām viśrutābhijanebhyaḥ
Ablativeviśrutābhijanāt viśrutābhijanābhyām viśrutābhijanebhyaḥ
Genitiveviśrutābhijanasya viśrutābhijanayoḥ viśrutābhijanānām
Locativeviśrutābhijane viśrutābhijanayoḥ viśrutābhijaneṣu

Compound viśrutābhijana -

Adverb -viśrutābhijanam -viśrutābhijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria