Declension table of ?viśrutā

Deva

FeminineSingularDualPlural
Nominativeviśrutā viśrute viśrutāḥ
Vocativeviśrute viśrute viśrutāḥ
Accusativeviśrutām viśrute viśrutāḥ
Instrumentalviśrutayā viśrutābhyām viśrutābhiḥ
Dativeviśrutāyai viśrutābhyām viśrutābhyaḥ
Ablativeviśrutāyāḥ viśrutābhyām viśrutābhyaḥ
Genitiveviśrutāyāḥ viśrutayoḥ viśrutānām
Locativeviśrutāyām viśrutayoḥ viśrutāsu

Adverb -viśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria