Declension table of ?viśritā

Deva

FeminineSingularDualPlural
Nominativeviśritā viśrite viśritāḥ
Vocativeviśrite viśrite viśritāḥ
Accusativeviśritām viśrite viśritāḥ
Instrumentalviśritayā viśritābhyām viśritābhiḥ
Dativeviśritāyai viśritābhyām viśritābhyaḥ
Ablativeviśritāyāḥ viśritābhyām viśritābhyaḥ
Genitiveviśritāyāḥ viśritayoḥ viśritānām
Locativeviśritāyām viśritayoḥ viśritāsu

Adverb -viśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria