Declension table of ?viśrita

Deva

MasculineSingularDualPlural
Nominativeviśritaḥ viśritau viśritāḥ
Vocativeviśrita viśritau viśritāḥ
Accusativeviśritam viśritau viśritān
Instrumentalviśritena viśritābhyām viśritaiḥ viśritebhiḥ
Dativeviśritāya viśritābhyām viśritebhyaḥ
Ablativeviśritāt viśritābhyām viśritebhyaḥ
Genitiveviśritasya viśritayoḥ viśritānām
Locativeviśrite viśritayoḥ viśriteṣu

Compound viśrita -

Adverb -viśritam -viśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria