Declension table of ?viśramita

Deva

NeuterSingularDualPlural
Nominativeviśramitam viśramite viśramitāni
Vocativeviśramita viśramite viśramitāni
Accusativeviśramitam viśramite viśramitāni
Instrumentalviśramitena viśramitābhyām viśramitaiḥ
Dativeviśramitāya viśramitābhyām viśramitebhyaḥ
Ablativeviśramitāt viśramitābhyām viśramitebhyaḥ
Genitiveviśramitasya viśramitayoḥ viśramitānām
Locativeviśramite viśramitayoḥ viśramiteṣu

Compound viśramita -

Adverb -viśramitam -viśramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria