Declension table of ?viśramita

Deva

MasculineSingularDualPlural
Nominativeviśramitaḥ viśramitau viśramitāḥ
Vocativeviśramita viśramitau viśramitāḥ
Accusativeviśramitam viśramitau viśramitān
Instrumentalviśramitena viśramitābhyām viśramitaiḥ viśramitebhiḥ
Dativeviśramitāya viśramitābhyām viśramitebhyaḥ
Ablativeviśramitāt viśramitābhyām viśramitebhyaḥ
Genitiveviśramitasya viśramitayoḥ viśramitānām
Locativeviśramite viśramitayoḥ viśramiteṣu

Compound viśramita -

Adverb -viśramitam -viśramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria