Declension table of viśrambhin

Deva

NeuterSingularDualPlural
Nominativeviśrambhi viśrambhiṇī viśrambhīṇi
Vocativeviśrambhin viśrambhi viśrambhiṇī viśrambhīṇi
Accusativeviśrambhi viśrambhiṇī viśrambhīṇi
Instrumentalviśrambhiṇā viśrambhibhyām viśrambhibhiḥ
Dativeviśrambhiṇe viśrambhibhyām viśrambhibhyaḥ
Ablativeviśrambhiṇaḥ viśrambhibhyām viśrambhibhyaḥ
Genitiveviśrambhiṇaḥ viśrambhiṇoḥ viśrambhiṇām
Locativeviśrambhiṇi viśrambhiṇoḥ viśrambhiṣu

Compound viśrambhi -

Adverb -viśrambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria