Declension table of ?viśrambhavatā

Deva

FeminineSingularDualPlural
Nominativeviśrambhavatā viśrambhavate viśrambhavatāḥ
Vocativeviśrambhavate viśrambhavate viśrambhavatāḥ
Accusativeviśrambhavatām viśrambhavate viśrambhavatāḥ
Instrumentalviśrambhavatayā viśrambhavatābhyām viśrambhavatābhiḥ
Dativeviśrambhavatāyai viśrambhavatābhyām viśrambhavatābhyaḥ
Ablativeviśrambhavatāyāḥ viśrambhavatābhyām viśrambhavatābhyaḥ
Genitiveviśrambhavatāyāḥ viśrambhavatayoḥ viśrambhavatānām
Locativeviśrambhavatāyām viśrambhavatayoḥ viśrambhavatāsu

Adverb -viśrambhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria