Declension table of ?viśrambhavat

Deva

MasculineSingularDualPlural
Nominativeviśrambhavān viśrambhavantau viśrambhavantaḥ
Vocativeviśrambhavan viśrambhavantau viśrambhavantaḥ
Accusativeviśrambhavantam viśrambhavantau viśrambhavataḥ
Instrumentalviśrambhavatā viśrambhavadbhyām viśrambhavadbhiḥ
Dativeviśrambhavate viśrambhavadbhyām viśrambhavadbhyaḥ
Ablativeviśrambhavataḥ viśrambhavadbhyām viśrambhavadbhyaḥ
Genitiveviśrambhavataḥ viśrambhavatoḥ viśrambhavatām
Locativeviśrambhavati viśrambhavatoḥ viśrambhavatsu

Compound viśrambhavat -

Adverb -viśrambhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria