Declension table of viśrambhavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrambhavān | viśrambhavantau | viśrambhavantaḥ |
Vocative | viśrambhavan | viśrambhavantau | viśrambhavantaḥ |
Accusative | viśrambhavantam | viśrambhavantau | viśrambhavataḥ |
Instrumental | viśrambhavatā | viśrambhavadbhyām | viśrambhavadbhiḥ |
Dative | viśrambhavate | viśrambhavadbhyām | viśrambhavadbhyaḥ |
Ablative | viśrambhavataḥ | viśrambhavadbhyām | viśrambhavadbhyaḥ |
Genitive | viśrambhavataḥ | viśrambhavatoḥ | viśrambhavatām |
Locative | viśrambhavati | viśrambhavatoḥ | viśrambhavatsu |