Declension table of ?viśrambhasaṃsupta

Deva

NeuterSingularDualPlural
Nominativeviśrambhasaṃsuptam viśrambhasaṃsupte viśrambhasaṃsuptāni
Vocativeviśrambhasaṃsupta viśrambhasaṃsupte viśrambhasaṃsuptāni
Accusativeviśrambhasaṃsuptam viśrambhasaṃsupte viśrambhasaṃsuptāni
Instrumentalviśrambhasaṃsuptena viśrambhasaṃsuptābhyām viśrambhasaṃsuptaiḥ
Dativeviśrambhasaṃsuptāya viśrambhasaṃsuptābhyām viśrambhasaṃsuptebhyaḥ
Ablativeviśrambhasaṃsuptāt viśrambhasaṃsuptābhyām viśrambhasaṃsuptebhyaḥ
Genitiveviśrambhasaṃsuptasya viśrambhasaṃsuptayoḥ viśrambhasaṃsuptānām
Locativeviśrambhasaṃsupte viśrambhasaṃsuptayoḥ viśrambhasaṃsupteṣu

Compound viśrambhasaṃsupta -

Adverb -viśrambhasaṃsuptam -viśrambhasaṃsuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria