Declension table of viśrambhakathāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrambhakathā | viśrambhakathe | viśrambhakathāḥ |
Vocative | viśrambhakathe | viśrambhakathe | viśrambhakathāḥ |
Accusative | viśrambhakathām | viśrambhakathe | viśrambhakathāḥ |
Instrumental | viśrambhakathayā | viśrambhakathābhyām | viśrambhakathābhiḥ |
Dative | viśrambhakathāyai | viśrambhakathābhyām | viśrambhakathābhyaḥ |
Ablative | viśrambhakathāyāḥ | viśrambhakathābhyām | viśrambhakathābhyaḥ |
Genitive | viśrambhakathāyāḥ | viśrambhakathayoḥ | viśrambhakathānām |
Locative | viśrambhakathāyām | viśrambhakathayoḥ | viśrambhakathāsu |