Declension table of viśrambhabhṛtya

Deva

MasculineSingularDualPlural
Nominativeviśrambhabhṛtyaḥ viśrambhabhṛtyau viśrambhabhṛtyāḥ
Vocativeviśrambhabhṛtya viśrambhabhṛtyau viśrambhabhṛtyāḥ
Accusativeviśrambhabhṛtyam viśrambhabhṛtyau viśrambhabhṛtyān
Instrumentalviśrambhabhṛtyena viśrambhabhṛtyābhyām viśrambhabhṛtyaiḥ
Dativeviśrambhabhṛtyāya viśrambhabhṛtyābhyām viśrambhabhṛtyebhyaḥ
Ablativeviśrambhabhṛtyāt viśrambhabhṛtyābhyām viśrambhabhṛtyebhyaḥ
Genitiveviśrambhabhṛtyasya viśrambhabhṛtyayoḥ viśrambhabhṛtyānām
Locativeviśrambhabhṛtye viśrambhabhṛtyayoḥ viśrambhabhṛtyeṣu

Compound viśrambhabhṛtya -

Adverb -viśrambhabhṛtyam -viśrambhabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria