Declension table of ?viśrabdhatva

Deva

NeuterSingularDualPlural
Nominativeviśrabdhatvam viśrabdhatve viśrabdhatvāni
Vocativeviśrabdhatva viśrabdhatve viśrabdhatvāni
Accusativeviśrabdhatvam viśrabdhatve viśrabdhatvāni
Instrumentalviśrabdhatvena viśrabdhatvābhyām viśrabdhatvaiḥ
Dativeviśrabdhatvāya viśrabdhatvābhyām viśrabdhatvebhyaḥ
Ablativeviśrabdhatvāt viśrabdhatvābhyām viśrabdhatvebhyaḥ
Genitiveviśrabdhatvasya viśrabdhatvayoḥ viśrabdhatvānām
Locativeviśrabdhatve viśrabdhatvayoḥ viśrabdhatveṣu

Compound viśrabdhatva -

Adverb -viśrabdhatvam -viśrabdhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria