Declension table of viśrabdhasuptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrabdhasuptam | viśrabdhasupte | viśrabdhasuptāni |
Vocative | viśrabdhasupta | viśrabdhasupte | viśrabdhasuptāni |
Accusative | viśrabdhasuptam | viśrabdhasupte | viśrabdhasuptāni |
Instrumental | viśrabdhasuptena | viśrabdhasuptābhyām | viśrabdhasuptaiḥ |
Dative | viśrabdhasuptāya | viśrabdhasuptābhyām | viśrabdhasuptebhyaḥ |
Ablative | viśrabdhasuptāt | viśrabdhasuptābhyām | viśrabdhasuptebhyaḥ |
Genitive | viśrabdhasuptasya | viśrabdhasuptayoḥ | viśrabdhasuptānām |
Locative | viśrabdhasupte | viśrabdhasuptayoḥ | viśrabdhasupteṣu |