Declension table of ?viśrabdhanavoḍhā

Deva

FeminineSingularDualPlural
Nominativeviśrabdhanavoḍhā viśrabdhanavoḍhe viśrabdhanavoḍhāḥ
Vocativeviśrabdhanavoḍhe viśrabdhanavoḍhe viśrabdhanavoḍhāḥ
Accusativeviśrabdhanavoḍhām viśrabdhanavoḍhe viśrabdhanavoḍhāḥ
Instrumentalviśrabdhanavoḍhayā viśrabdhanavoḍhābhyām viśrabdhanavoḍhābhiḥ
Dativeviśrabdhanavoḍhāyai viśrabdhanavoḍhābhyām viśrabdhanavoḍhābhyaḥ
Ablativeviśrabdhanavoḍhāyāḥ viśrabdhanavoḍhābhyām viśrabdhanavoḍhābhyaḥ
Genitiveviśrabdhanavoḍhāyāḥ viśrabdhanavoḍhayoḥ viśrabdhanavoḍhānām
Locativeviśrabdhanavoḍhāyām viśrabdhanavoḍhayoḥ viśrabdhanavoḍhāsu

Adverb -viśrabdhanavoḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria