Declension table of ?viśrabdhakārya

Deva

NeuterSingularDualPlural
Nominativeviśrabdhakāryam viśrabdhakārye viśrabdhakāryāṇi
Vocativeviśrabdhakārya viśrabdhakārye viśrabdhakāryāṇi
Accusativeviśrabdhakāryam viśrabdhakārye viśrabdhakāryāṇi
Instrumentalviśrabdhakāryeṇa viśrabdhakāryābhyām viśrabdhakāryaiḥ
Dativeviśrabdhakāryāya viśrabdhakāryābhyām viśrabdhakāryebhyaḥ
Ablativeviśrabdhakāryāt viśrabdhakāryābhyām viśrabdhakāryebhyaḥ
Genitiveviśrabdhakāryasya viśrabdhakāryayoḥ viśrabdhakāryāṇām
Locativeviśrabdhakārye viśrabdhakāryayoḥ viśrabdhakāryeṣu

Compound viśrabdhakārya -

Adverb -viśrabdhakāryam -viśrabdhakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria