Declension table of ?viśrabdhakārya

Deva

MasculineSingularDualPlural
Nominativeviśrabdhakāryaḥ viśrabdhakāryau viśrabdhakāryāḥ
Vocativeviśrabdhakārya viśrabdhakāryau viśrabdhakāryāḥ
Accusativeviśrabdhakāryam viśrabdhakāryau viśrabdhakāryān
Instrumentalviśrabdhakāryeṇa viśrabdhakāryābhyām viśrabdhakāryaiḥ viśrabdhakāryebhiḥ
Dativeviśrabdhakāryāya viśrabdhakāryābhyām viśrabdhakāryebhyaḥ
Ablativeviśrabdhakāryāt viśrabdhakāryābhyām viśrabdhakāryebhyaḥ
Genitiveviśrabdhakāryasya viśrabdhakāryayoḥ viśrabdhakāryāṇām
Locativeviśrabdhakārye viśrabdhakāryayoḥ viśrabdhakāryeṣu

Compound viśrabdhakārya -

Adverb -viśrabdhakāryam -viśrabdhakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria