Declension table of viśrabdha

Deva

NeuterSingularDualPlural
Nominativeviśrabdham viśrabdhe viśrabdhāni
Vocativeviśrabdha viśrabdhe viśrabdhāni
Accusativeviśrabdham viśrabdhe viśrabdhāni
Instrumentalviśrabdhena viśrabdhābhyām viśrabdhaiḥ
Dativeviśrabdhāya viśrabdhābhyām viśrabdhebhyaḥ
Ablativeviśrabdhāt viśrabdhābhyām viśrabdhebhyaḥ
Genitiveviśrabdhasya viśrabdhayoḥ viśrabdhānām
Locativeviśrabdhe viśrabdhayoḥ viśrabdheṣu

Compound viśrabdha -

Adverb -viśrabdham -viśrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria