Declension table of ?viśrāvaṇa

Deva

NeuterSingularDualPlural
Nominativeviśrāvaṇam viśrāvaṇe viśrāvaṇāni
Vocativeviśrāvaṇa viśrāvaṇe viśrāvaṇāni
Accusativeviśrāvaṇam viśrāvaṇe viśrāvaṇāni
Instrumentalviśrāvaṇena viśrāvaṇābhyām viśrāvaṇaiḥ
Dativeviśrāvaṇāya viśrāvaṇābhyām viśrāvaṇebhyaḥ
Ablativeviśrāvaṇāt viśrāvaṇābhyām viśrāvaṇebhyaḥ
Genitiveviśrāvaṇasya viśrāvaṇayoḥ viśrāvaṇānām
Locativeviśrāvaṇe viśrāvaṇayoḥ viśrāvaṇeṣu

Compound viśrāvaṇa -

Adverb -viśrāvaṇam -viśrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria