Declension table of ?viśrāntikṛtā

Deva

FeminineSingularDualPlural
Nominativeviśrāntikṛtā viśrāntikṛte viśrāntikṛtāḥ
Vocativeviśrāntikṛte viśrāntikṛte viśrāntikṛtāḥ
Accusativeviśrāntikṛtām viśrāntikṛte viśrāntikṛtāḥ
Instrumentalviśrāntikṛtayā viśrāntikṛtābhyām viśrāntikṛtābhiḥ
Dativeviśrāntikṛtāyai viśrāntikṛtābhyām viśrāntikṛtābhyaḥ
Ablativeviśrāntikṛtāyāḥ viśrāntikṛtābhyām viśrāntikṛtābhyaḥ
Genitiveviśrāntikṛtāyāḥ viśrāntikṛtayoḥ viśrāntikṛtānām
Locativeviśrāntikṛtāyām viśrāntikṛtayoḥ viśrāntikṛtāsu

Adverb -viśrāntikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria