Declension table of ?viśrāntikṛt

Deva

NeuterSingularDualPlural
Nominativeviśrāntikṛt viśrāntikṛtī viśrāntikṛnti
Vocativeviśrāntikṛt viśrāntikṛtī viśrāntikṛnti
Accusativeviśrāntikṛt viśrāntikṛtī viśrāntikṛnti
Instrumentalviśrāntikṛtā viśrāntikṛdbhyām viśrāntikṛdbhiḥ
Dativeviśrāntikṛte viśrāntikṛdbhyām viśrāntikṛdbhyaḥ
Ablativeviśrāntikṛtaḥ viśrāntikṛdbhyām viśrāntikṛdbhyaḥ
Genitiveviśrāntikṛtaḥ viśrāntikṛtoḥ viśrāntikṛtām
Locativeviśrāntikṛti viśrāntikṛtoḥ viśrāntikṛtsu

Compound viśrāntikṛt -

Adverb -viśrāntikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria