Declension table of viśrāntibhūmiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrāntibhūmiḥ | viśrāntibhūmī | viśrāntibhūmayaḥ |
Vocative | viśrāntibhūme | viśrāntibhūmī | viśrāntibhūmayaḥ |
Accusative | viśrāntibhūmim | viśrāntibhūmī | viśrāntibhūmīḥ |
Instrumental | viśrāntibhūmyā | viśrāntibhūmibhyām | viśrāntibhūmibhiḥ |
Dative | viśrāntibhūmyai viśrāntibhūmaye | viśrāntibhūmibhyām | viśrāntibhūmibhyaḥ |
Ablative | viśrāntibhūmyāḥ viśrāntibhūmeḥ | viśrāntibhūmibhyām | viśrāntibhūmibhyaḥ |
Genitive | viśrāntibhūmyāḥ viśrāntibhūmeḥ | viśrāntibhūmyoḥ | viśrāntibhūmīnām |
Locative | viśrāntibhūmyām viśrāntibhūmau | viśrāntibhūmyoḥ | viśrāntibhūmiṣu |