Declension table of ?viśrāntibhūmi

Deva

FeminineSingularDualPlural
Nominativeviśrāntibhūmiḥ viśrāntibhūmī viśrāntibhūmayaḥ
Vocativeviśrāntibhūme viśrāntibhūmī viśrāntibhūmayaḥ
Accusativeviśrāntibhūmim viśrāntibhūmī viśrāntibhūmīḥ
Instrumentalviśrāntibhūmyā viśrāntibhūmibhyām viśrāntibhūmibhiḥ
Dativeviśrāntibhūmyai viśrāntibhūmaye viśrāntibhūmibhyām viśrāntibhūmibhyaḥ
Ablativeviśrāntibhūmyāḥ viśrāntibhūmeḥ viśrāntibhūmibhyām viśrāntibhūmibhyaḥ
Genitiveviśrāntibhūmyāḥ viśrāntibhūmeḥ viśrāntibhūmyoḥ viśrāntibhūmīnām
Locativeviśrāntibhūmyām viśrāntibhūmau viśrāntibhūmyoḥ viśrāntibhūmiṣu

Compound viśrāntibhūmi -

Adverb -viśrāntibhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria