Declension table of viśrānti

Deva

FeminineSingularDualPlural
Nominativeviśrāntiḥ viśrāntī viśrāntayaḥ
Vocativeviśrānte viśrāntī viśrāntayaḥ
Accusativeviśrāntim viśrāntī viśrāntīḥ
Instrumentalviśrāntyā viśrāntibhyām viśrāntibhiḥ
Dativeviśrāntyai viśrāntaye viśrāntibhyām viśrāntibhyaḥ
Ablativeviśrāntyāḥ viśrānteḥ viśrāntibhyām viśrāntibhyaḥ
Genitiveviśrāntyāḥ viśrānteḥ viśrāntyoḥ viśrāntīnām
Locativeviśrāntyām viśrāntau viśrāntyoḥ viśrāntiṣu

Compound viśrānti -

Adverb -viśrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria