Declension table of ?viśrāntavilāsa

Deva

NeuterSingularDualPlural
Nominativeviśrāntavilāsam viśrāntavilāse viśrāntavilāsāni
Vocativeviśrāntavilāsa viśrāntavilāse viśrāntavilāsāni
Accusativeviśrāntavilāsam viśrāntavilāse viśrāntavilāsāni
Instrumentalviśrāntavilāsena viśrāntavilāsābhyām viśrāntavilāsaiḥ
Dativeviśrāntavilāsāya viśrāntavilāsābhyām viśrāntavilāsebhyaḥ
Ablativeviśrāntavilāsāt viśrāntavilāsābhyām viśrāntavilāsebhyaḥ
Genitiveviśrāntavilāsasya viśrāntavilāsayoḥ viśrāntavilāsānām
Locativeviśrāntavilāse viśrāntavilāsayoḥ viśrāntavilāseṣu

Compound viśrāntavilāsa -

Adverb -viśrāntavilāsam -viśrāntavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria