Declension table of viśrāntavidyāvinoda

Deva

MasculineSingularDualPlural
Nominativeviśrāntavidyāvinodaḥ viśrāntavidyāvinodau viśrāntavidyāvinodāḥ
Vocativeviśrāntavidyāvinoda viśrāntavidyāvinodau viśrāntavidyāvinodāḥ
Accusativeviśrāntavidyāvinodam viśrāntavidyāvinodau viśrāntavidyāvinodān
Instrumentalviśrāntavidyāvinodena viśrāntavidyāvinodābhyām viśrāntavidyāvinodaiḥ
Dativeviśrāntavidyāvinodāya viśrāntavidyāvinodābhyām viśrāntavidyāvinodebhyaḥ
Ablativeviśrāntavidyāvinodāt viśrāntavidyāvinodābhyām viśrāntavidyāvinodebhyaḥ
Genitiveviśrāntavidyāvinodasya viśrāntavidyāvinodayoḥ viśrāntavidyāvinodānām
Locativeviśrāntavidyāvinode viśrāntavidyāvinodayoḥ viśrāntavidyāvinodeṣu

Compound viśrāntavidyāvinoda -

Adverb -viśrāntavidyāvinodam -viśrāntavidyāvinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria