Declension table of ?viśrāntavairā

Deva

FeminineSingularDualPlural
Nominativeviśrāntavairā viśrāntavaire viśrāntavairāḥ
Vocativeviśrāntavaire viśrāntavaire viśrāntavairāḥ
Accusativeviśrāntavairām viśrāntavaire viśrāntavairāḥ
Instrumentalviśrāntavairayā viśrāntavairābhyām viśrāntavairābhiḥ
Dativeviśrāntavairāyai viśrāntavairābhyām viśrāntavairābhyaḥ
Ablativeviśrāntavairāyāḥ viśrāntavairābhyām viśrāntavairābhyaḥ
Genitiveviśrāntavairāyāḥ viśrāntavairayoḥ viśrāntavairāṇām
Locativeviśrāntavairāyām viśrāntavairayoḥ viśrāntavairāsu

Adverb -viśrāntavairam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria