Declension table of ?viśrāntavaira

Deva

NeuterSingularDualPlural
Nominativeviśrāntavairam viśrāntavaire viśrāntavairāṇi
Vocativeviśrāntavaira viśrāntavaire viśrāntavairāṇi
Accusativeviśrāntavairam viśrāntavaire viśrāntavairāṇi
Instrumentalviśrāntavaireṇa viśrāntavairābhyām viśrāntavairaiḥ
Dativeviśrāntavairāya viśrāntavairābhyām viśrāntavairebhyaḥ
Ablativeviśrāntavairāt viśrāntavairābhyām viśrāntavairebhyaḥ
Genitiveviśrāntavairasya viśrāntavairayoḥ viśrāntavairāṇām
Locativeviśrāntavaire viśrāntavairayoḥ viśrāntavaireṣu

Compound viśrāntavaira -

Adverb -viśrāntavairam -viśrāntavairāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria