Declension table of ?viśrāntavaira

Deva

MasculineSingularDualPlural
Nominativeviśrāntavairaḥ viśrāntavairau viśrāntavairāḥ
Vocativeviśrāntavaira viśrāntavairau viśrāntavairāḥ
Accusativeviśrāntavairam viśrāntavairau viśrāntavairān
Instrumentalviśrāntavaireṇa viśrāntavairābhyām viśrāntavairaiḥ viśrāntavairebhiḥ
Dativeviśrāntavairāya viśrāntavairābhyām viśrāntavairebhyaḥ
Ablativeviśrāntavairāt viśrāntavairābhyām viśrāntavairebhyaḥ
Genitiveviśrāntavairasya viśrāntavairayoḥ viśrāntavairāṇām
Locativeviśrāntavaire viśrāntavairayoḥ viśrāntavaireṣu

Compound viśrāntavaira -

Adverb -viśrāntavairam -viśrāntavairāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria