Declension table of ?viśrāntapuṣpodgamā

Deva

FeminineSingularDualPlural
Nominativeviśrāntapuṣpodgamā viśrāntapuṣpodgame viśrāntapuṣpodgamāḥ
Vocativeviśrāntapuṣpodgame viśrāntapuṣpodgame viśrāntapuṣpodgamāḥ
Accusativeviśrāntapuṣpodgamām viśrāntapuṣpodgame viśrāntapuṣpodgamāḥ
Instrumentalviśrāntapuṣpodgamayā viśrāntapuṣpodgamābhyām viśrāntapuṣpodgamābhiḥ
Dativeviśrāntapuṣpodgamāyai viśrāntapuṣpodgamābhyām viśrāntapuṣpodgamābhyaḥ
Ablativeviśrāntapuṣpodgamāyāḥ viśrāntapuṣpodgamābhyām viśrāntapuṣpodgamābhyaḥ
Genitiveviśrāntapuṣpodgamāyāḥ viśrāntapuṣpodgamayoḥ viśrāntapuṣpodgamānām
Locativeviśrāntapuṣpodgamāyām viśrāntapuṣpodgamayoḥ viśrāntapuṣpodgamāsu

Adverb -viśrāntapuṣpodgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria