Declension table of viśrāntapuṣpodgamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrāntapuṣpodgamam | viśrāntapuṣpodgame | viśrāntapuṣpodgamāni |
Vocative | viśrāntapuṣpodgama | viśrāntapuṣpodgame | viśrāntapuṣpodgamāni |
Accusative | viśrāntapuṣpodgamam | viśrāntapuṣpodgame | viśrāntapuṣpodgamāni |
Instrumental | viśrāntapuṣpodgamena | viśrāntapuṣpodgamābhyām | viśrāntapuṣpodgamaiḥ |
Dative | viśrāntapuṣpodgamāya | viśrāntapuṣpodgamābhyām | viśrāntapuṣpodgamebhyaḥ |
Ablative | viśrāntapuṣpodgamāt | viśrāntapuṣpodgamābhyām | viśrāntapuṣpodgamebhyaḥ |
Genitive | viśrāntapuṣpodgamasya | viśrāntapuṣpodgamayoḥ | viśrāntapuṣpodgamānām |
Locative | viśrāntapuṣpodgame | viśrāntapuṣpodgamayoḥ | viśrāntapuṣpodgameṣu |