Declension table of ?viśrāntapuṣpodgama

Deva

NeuterSingularDualPlural
Nominativeviśrāntapuṣpodgamam viśrāntapuṣpodgame viśrāntapuṣpodgamāni
Vocativeviśrāntapuṣpodgama viśrāntapuṣpodgame viśrāntapuṣpodgamāni
Accusativeviśrāntapuṣpodgamam viśrāntapuṣpodgame viśrāntapuṣpodgamāni
Instrumentalviśrāntapuṣpodgamena viśrāntapuṣpodgamābhyām viśrāntapuṣpodgamaiḥ
Dativeviśrāntapuṣpodgamāya viśrāntapuṣpodgamābhyām viśrāntapuṣpodgamebhyaḥ
Ablativeviśrāntapuṣpodgamāt viśrāntapuṣpodgamābhyām viśrāntapuṣpodgamebhyaḥ
Genitiveviśrāntapuṣpodgamasya viśrāntapuṣpodgamayoḥ viśrāntapuṣpodgamānām
Locativeviśrāntapuṣpodgame viśrāntapuṣpodgamayoḥ viśrāntapuṣpodgameṣu

Compound viśrāntapuṣpodgama -

Adverb -viśrāntapuṣpodgamam -viśrāntapuṣpodgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria