Declension table of ?viśrāntakatha

Deva

MasculineSingularDualPlural
Nominativeviśrāntakathaḥ viśrāntakathau viśrāntakathāḥ
Vocativeviśrāntakatha viśrāntakathau viśrāntakathāḥ
Accusativeviśrāntakatham viśrāntakathau viśrāntakathān
Instrumentalviśrāntakathena viśrāntakathābhyām viśrāntakathaiḥ viśrāntakathebhiḥ
Dativeviśrāntakathāya viśrāntakathābhyām viśrāntakathebhyaḥ
Ablativeviśrāntakathāt viśrāntakathābhyām viśrāntakathebhyaḥ
Genitiveviśrāntakathasya viśrāntakathayoḥ viśrāntakathānām
Locativeviśrāntakathe viśrāntakathayoḥ viśrāntakatheṣu

Compound viśrāntakatha -

Adverb -viśrāntakatham -viśrāntakathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria