Declension table of ?viśrāntakarṇayugala

Deva

NeuterSingularDualPlural
Nominativeviśrāntakarṇayugalam viśrāntakarṇayugale viśrāntakarṇayugalāni
Vocativeviśrāntakarṇayugala viśrāntakarṇayugale viśrāntakarṇayugalāni
Accusativeviśrāntakarṇayugalam viśrāntakarṇayugale viśrāntakarṇayugalāni
Instrumentalviśrāntakarṇayugalena viśrāntakarṇayugalābhyām viśrāntakarṇayugalaiḥ
Dativeviśrāntakarṇayugalāya viśrāntakarṇayugalābhyām viśrāntakarṇayugalebhyaḥ
Ablativeviśrāntakarṇayugalāt viśrāntakarṇayugalābhyām viśrāntakarṇayugalebhyaḥ
Genitiveviśrāntakarṇayugalasya viśrāntakarṇayugalayoḥ viśrāntakarṇayugalānām
Locativeviśrāntakarṇayugale viśrāntakarṇayugalayoḥ viśrāntakarṇayugaleṣu

Compound viśrāntakarṇayugala -

Adverb -viśrāntakarṇayugalam -viśrāntakarṇayugalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria