Declension table of ?viśrāmasthāna

Deva

NeuterSingularDualPlural
Nominativeviśrāmasthānam viśrāmasthāne viśrāmasthānāni
Vocativeviśrāmasthāna viśrāmasthāne viśrāmasthānāni
Accusativeviśrāmasthānam viśrāmasthāne viśrāmasthānāni
Instrumentalviśrāmasthānena viśrāmasthānābhyām viśrāmasthānaiḥ
Dativeviśrāmasthānāya viśrāmasthānābhyām viśrāmasthānebhyaḥ
Ablativeviśrāmasthānāt viśrāmasthānābhyām viśrāmasthānebhyaḥ
Genitiveviśrāmasthānasya viśrāmasthānayoḥ viśrāmasthānānām
Locativeviśrāmasthāne viśrāmasthānayoḥ viśrāmasthāneṣu

Compound viśrāmasthāna -

Adverb -viśrāmasthānam -viśrāmasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria