Declension table of ?viśrāmātmaja

Deva

MasculineSingularDualPlural
Nominativeviśrāmātmajaḥ viśrāmātmajau viśrāmātmajāḥ
Vocativeviśrāmātmaja viśrāmātmajau viśrāmātmajāḥ
Accusativeviśrāmātmajam viśrāmātmajau viśrāmātmajān
Instrumentalviśrāmātmajena viśrāmātmajābhyām viśrāmātmajaiḥ viśrāmātmajebhiḥ
Dativeviśrāmātmajāya viśrāmātmajābhyām viśrāmātmajebhyaḥ
Ablativeviśrāmātmajāt viśrāmātmajābhyām viśrāmātmajebhyaḥ
Genitiveviśrāmātmajasya viśrāmātmajayoḥ viśrāmātmajānām
Locativeviśrāmātmaje viśrāmātmajayoḥ viśrāmātmajeṣu

Compound viśrāmātmaja -

Adverb -viśrāmātmajam -viśrāmātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria