Declension table of ?viśrāmaṇa

Deva

NeuterSingularDualPlural
Nominativeviśrāmaṇam viśrāmaṇe viśrāmaṇāni
Vocativeviśrāmaṇa viśrāmaṇe viśrāmaṇāni
Accusativeviśrāmaṇam viśrāmaṇe viśrāmaṇāni
Instrumentalviśrāmaṇena viśrāmaṇābhyām viśrāmaṇaiḥ
Dativeviśrāmaṇāya viśrāmaṇābhyām viśrāmaṇebhyaḥ
Ablativeviśrāmaṇāt viśrāmaṇābhyām viśrāmaṇebhyaḥ
Genitiveviśrāmaṇasya viśrāmaṇayoḥ viśrāmaṇānām
Locativeviśrāmaṇe viśrāmaṇayoḥ viśrāmaṇeṣu

Compound viśrāmaṇa -

Adverb -viśrāmaṇam -viśrāmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria