Declension table of ?viśrāṇikā

Deva

FeminineSingularDualPlural
Nominativeviśrāṇikā viśrāṇike viśrāṇikāḥ
Vocativeviśrāṇike viśrāṇike viśrāṇikāḥ
Accusativeviśrāṇikām viśrāṇike viśrāṇikāḥ
Instrumentalviśrāṇikayā viśrāṇikābhyām viśrāṇikābhiḥ
Dativeviśrāṇikāyai viśrāṇikābhyām viśrāṇikābhyaḥ
Ablativeviśrāṇikāyāḥ viśrāṇikābhyām viśrāṇikābhyaḥ
Genitiveviśrāṇikāyāḥ viśrāṇikayoḥ viśrāṇikānām
Locativeviśrāṇikāyām viśrāṇikayoḥ viśrāṇikāsu

Adverb -viśrāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria