Declension table of viśrāṇikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrāṇikaḥ | viśrāṇikau | viśrāṇikāḥ |
Vocative | viśrāṇika | viśrāṇikau | viśrāṇikāḥ |
Accusative | viśrāṇikam | viśrāṇikau | viśrāṇikān |
Instrumental | viśrāṇikena | viśrāṇikābhyām | viśrāṇikaiḥ |
Dative | viśrāṇikāya | viśrāṇikābhyām | viśrāṇikebhyaḥ |
Ablative | viśrāṇikāt | viśrāṇikābhyām | viśrāṇikebhyaḥ |
Genitive | viśrāṇikasya | viśrāṇikayoḥ | viśrāṇikānām |
Locative | viśrāṇike | viśrāṇikayoḥ | viśrāṇikeṣu |