Declension table of viśrāṇanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrāṇanam | viśrāṇane | viśrāṇanāni |
Vocative | viśrāṇana | viśrāṇane | viśrāṇanāni |
Accusative | viśrāṇanam | viśrāṇane | viśrāṇanāni |
Instrumental | viśrāṇanena | viśrāṇanābhyām | viśrāṇanaiḥ |
Dative | viśrāṇanāya | viśrāṇanābhyām | viśrāṇanebhyaḥ |
Ablative | viśrāṇanāt | viśrāṇanābhyām | viśrāṇanebhyaḥ |
Genitive | viśrāṇanasya | viśrāṇanayoḥ | viśrāṇanānām |
Locative | viśrāṇane | viśrāṇanayoḥ | viśrāṇaneṣu |