Declension table of ?viśraṇana

Deva

NeuterSingularDualPlural
Nominativeviśraṇanam viśraṇane viśraṇanāni
Vocativeviśraṇana viśraṇane viśraṇanāni
Accusativeviśraṇanam viśraṇane viśraṇanāni
Instrumentalviśraṇanena viśraṇanābhyām viśraṇanaiḥ
Dativeviśraṇanāya viśraṇanābhyām viśraṇanebhyaḥ
Ablativeviśraṇanāt viśraṇanābhyām viśraṇanebhyaḥ
Genitiveviśraṇanasya viśraṇanayoḥ viśraṇanānām
Locativeviśraṇane viśraṇanayoḥ viśraṇaneṣu

Compound viśraṇana -

Adverb -viśraṇanam -viśraṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria