Declension table of ?viśpalāvasu

Deva

NeuterSingularDualPlural
Nominativeviśpalāvasu viśpalāvasunī viśpalāvasūni
Vocativeviśpalāvasu viśpalāvasunī viśpalāvasūni
Accusativeviśpalāvasu viśpalāvasunī viśpalāvasūni
Instrumentalviśpalāvasunā viśpalāvasubhyām viśpalāvasubhiḥ
Dativeviśpalāvasune viśpalāvasubhyām viśpalāvasubhyaḥ
Ablativeviśpalāvasunaḥ viśpalāvasubhyām viśpalāvasubhyaḥ
Genitiveviśpalāvasunaḥ viśpalāvasunoḥ viśpalāvasūnām
Locativeviśpalāvasuni viśpalāvasunoḥ viśpalāvasuṣu

Compound viśpalāvasu -

Adverb -viśpalāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria