Declension table of ?viśokatā

Deva

FeminineSingularDualPlural
Nominativeviśokatā viśokate viśokatāḥ
Vocativeviśokate viśokate viśokatāḥ
Accusativeviśokatām viśokate viśokatāḥ
Instrumentalviśokatayā viśokatābhyām viśokatābhiḥ
Dativeviśokatāyai viśokatābhyām viśokatābhyaḥ
Ablativeviśokatāyāḥ viśokatābhyām viśokatābhyaḥ
Genitiveviśokatāyāḥ viśokatayoḥ viśokatānām
Locativeviśokatāyām viśokatayoḥ viśokatāsu

Adverb -viśokatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria