Declension table of ?viśokasaptamī

Deva

FeminineSingularDualPlural
Nominativeviśokasaptamī viśokasaptamyau viśokasaptamyaḥ
Vocativeviśokasaptami viśokasaptamyau viśokasaptamyaḥ
Accusativeviśokasaptamīm viśokasaptamyau viśokasaptamīḥ
Instrumentalviśokasaptamyā viśokasaptamībhyām viśokasaptamībhiḥ
Dativeviśokasaptamyai viśokasaptamībhyām viśokasaptamībhyaḥ
Ablativeviśokasaptamyāḥ viśokasaptamībhyām viśokasaptamībhyaḥ
Genitiveviśokasaptamyāḥ viśokasaptamyoḥ viśokasaptamīnām
Locativeviśokasaptamyām viśokasaptamyoḥ viśokasaptamīṣu

Compound viśokasaptami - viśokasaptamī -

Adverb -viśokasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria