Declension table of ?viśokaṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativeviśokaṣaṣṭhī viśokaṣaṣṭhyau viśokaṣaṣṭhyaḥ
Vocativeviśokaṣaṣṭhi viśokaṣaṣṭhyau viśokaṣaṣṭhyaḥ
Accusativeviśokaṣaṣṭhīm viśokaṣaṣṭhyau viśokaṣaṣṭhīḥ
Instrumentalviśokaṣaṣṭhyā viśokaṣaṣṭhībhyām viśokaṣaṣṭhībhiḥ
Dativeviśokaṣaṣṭhyai viśokaṣaṣṭhībhyām viśokaṣaṣṭhībhyaḥ
Ablativeviśokaṣaṣṭhyāḥ viśokaṣaṣṭhībhyām viśokaṣaṣṭhībhyaḥ
Genitiveviśokaṣaṣṭhyāḥ viśokaṣaṣṭhyoḥ viśokaṣaṣṭhīnām
Locativeviśokaṣaṣṭhyām viśokaṣaṣṭhyoḥ viśokaṣaṣṭhīṣu

Compound viśokaṣaṣṭhi - viśokaṣaṣṭhī -

Adverb -viśokaṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria