Declension table of viśodhitva

Deva

NeuterSingularDualPlural
Nominativeviśodhitvam viśodhitve viśodhitvāni
Vocativeviśodhitva viśodhitve viśodhitvāni
Accusativeviśodhitvam viśodhitve viśodhitvāni
Instrumentalviśodhitvena viśodhitvābhyām viśodhitvaiḥ
Dativeviśodhitvāya viśodhitvābhyām viśodhitvebhyaḥ
Ablativeviśodhitvāt viśodhitvābhyām viśodhitvebhyaḥ
Genitiveviśodhitvasya viśodhitvayoḥ viśodhitvānām
Locativeviśodhitve viśodhitvayoḥ viśodhitveṣu

Compound viśodhitva -

Adverb -viśodhitvam -viśodhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria