Declension table of ?viśodhita

Deva

MasculineSingularDualPlural
Nominativeviśodhitaḥ viśodhitau viśodhitāḥ
Vocativeviśodhita viśodhitau viśodhitāḥ
Accusativeviśodhitam viśodhitau viśodhitān
Instrumentalviśodhitena viśodhitābhyām viśodhitaiḥ viśodhitebhiḥ
Dativeviśodhitāya viśodhitābhyām viśodhitebhyaḥ
Ablativeviśodhitāt viśodhitābhyām viśodhitebhyaḥ
Genitiveviśodhitasya viśodhitayoḥ viśodhitānām
Locativeviśodhite viśodhitayoḥ viśodhiteṣu

Compound viśodhita -

Adverb -viśodhitam -viśodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria